A 469-27 Aparādhabhañjanastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/27
Title: Aparādhabhañjanastotra
Dimensions: 20 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2522
Remarks:
Reel No. A 469-27 Inventory No. 3631
Title Aparādhabhañjanastotra
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x 10.0 cm
Folios 3
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation bha. rā. while the word rāma is written in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/2522
Manuscript Features
aparādhabhañjanastotram
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
aparādhabhañjanastotraṃ ||
śāntaṃ padmāsanasthaṃ śaśadharamukuṭaṃ pañcavaktraṃ triṇe(!)traṃ ||
śūlaṃ vajrañ ca khaḍgaṃ paraśum api varaṃ dakṣiṇāṅge ca hantaṃ ||
nāgaṃ pāśañ ca ghaṇṭāṃ ḍamarūkasahitaṃ cāṅkuśaṃ vāmabhāge ||
nānālaṅkāradīptaṃ sphaṭikamaṇinibhaṃ pārvatīśaṃ bhajāmi || 1 ||
vande devam umāpatiṃ suraguruṃ vande jagatkāraṇaṃ |
⟨vande devam umāpatiṃ suraguruṃ vande jagatkāraṇaṃ⟩
vande pannagabhūṣaṇaṃ mṛgadharaṃ vande paśūnāṃ patiṃ ||
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ ||
vande bhaktajanāśrayañ ca varadaṃ vande śivaṃ śaṅkaraṃ || 2 || (fol. 1v1–5)
End
karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādhaṃ ||
vihitam avihitaṃ vā sarvam etat kṣamasva
jaya jaya karuṇābdhe śrīmahādeva śambho || 16 ||
gātraṃ bhaṣmasitaṃ smitañ ca hasitaṃ haste kapālaṃ sitaṃ
khaṭāṅgañ ca sitaṃ sitaś ca vṛṣabhaḥ karṇe site kuṇḍale ||
gaṅgāphenasitaṃ jaṭā payasitaṃ candraḥ sito mūrddhani
so ʼyaṃ sarvasito dadātu vibhavaṃ pāpakṣayaṃ śaṅkaraḥ || 17 || || (fol. 3v3–7)
Colophon
iti śrīparamahaṃsaparivrājakācāryaśrīśaṅkarācāryabhagavatkṛtam aparādhabhañjanastotraṃ samāptaṃ ○ (fol. 3v7)
Microfilm Details
Reel No. A 469/27
Date of Filming 25-12-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 16-03-2009
Bibliography